Original

ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् ।निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ ॥ ११३ ॥

Segmented

ततः शर-शतैः तीक्ष्णैः भारद्वाजः प्रतापवान् निश्चेष्टौ ताव् उभौ चक्रे युद्धे माधव-पाण्डवौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=n,c=3,n=p
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
निश्चेष्टौ निश्चेष्ट pos=a,g=m,c=2,n=d
ताव् तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
चक्रे कृ pos=v,p=3,n=s,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
माधव माधव pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d