Original

तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः ।संछादितौ रथस्थौ तावुभौ कृष्णधनंजयौ ॥ ११२ ॥

Segmented

तैः पतद्भिः महा-राज द्रौणि-मुक्तैः समन्ततः संछादितौ रथ-स्थौ ताव् उभौ कृष्ण-धनंजयौ

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
पतद्भिः पत् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रौणि द्रौणि pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i
संछादितौ संछादय् pos=va,g=m,c=1,n=d,f=part
रथ रथ pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d