Original

ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत ।यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः ॥ ११ ॥

Segmented

ततो ऽपराभ्याम् भल्लाभ्याम् धनुषी समकृन्तत यमयोः प्रहसन् राजन् विव्याध एव च सप्तभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपराभ्याम् अपर pos=n,g=m,c=3,n=d
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
समकृन्तत संकृत् pos=v,p=3,n=s,l=lan
यमयोः यम pos=n,g=m,c=6,n=d
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
एव एव pos=i
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p