Original

रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः ।द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ।अन्योन्येन महाराज कृतो घोरो जनक्षयः ॥ १०९ ॥

Segmented

रथै रथ-अश्व-सूतैः च हत-आरोहैः च वाजिभिः द्विरदैः च हत-आरोहैः महामात्रैः हत-द्विपैः अन्योन्येन महा-राज कृतो घोरो जन-क्षयः

Analysis

Word Lemma Parse
रथै रथ pos=n,g=m,c=3,n=p
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
सूतैः सूत pos=n,g=m,c=3,n=p
pos=i
हत हन् pos=va,comp=y,f=part
आरोहैः आरोह pos=n,g=m,c=3,n=p
pos=i
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
द्विरदैः द्विरद pos=n,g=m,c=3,n=p
pos=i
हत हन् pos=va,comp=y,f=part
आरोहैः आरोह pos=n,g=m,c=3,n=p
महामात्रैः महामात्र pos=a,g=m,c=3,n=p
हत हन् pos=va,comp=y,f=part
द्विपैः द्विप pos=n,g=m,c=3,n=p
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
घोरो घोर pos=a,g=m,c=1,n=s
जन जन pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s