Original

एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः ।शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते ॥ १०८ ॥

Segmented

एतेष्व् आवर्जितैः अश्वैः काम्बोजैः यवनैः शकैः शोणित-अक्तैः तदा रक्तम् सर्वम् आसीद् विशाम् पते

Analysis

Word Lemma Parse
एतेष्व् एतद् pos=n,g=m,c=7,n=p
आवर्जितैः आवर्जय् pos=va,g=m,c=3,n=p,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
काम्बोजैः काम्बोज pos=n,g=m,c=3,n=p
यवनैः यवन pos=n,g=m,c=3,n=p
शकैः शक pos=n,g=m,c=3,n=p
शोणित शोणित pos=n,comp=y
अक्तैः अञ्ज् pos=va,g=m,c=3,n=p,f=part
तदा तदा pos=i
रक्तम् रक्त pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s