Original

सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् ।प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् ।काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा ॥ १०६ ॥

Segmented

सुदक्षिणाद् अवरजम् काम्बोजम् ददृशुः हतम् प्रांशुम् कमल-पत्त्र-अक्षम् अत्यर्थम् प्रिय-दर्शनम् काञ्चन-स्तम्भ-संकाशम् भिन्नम् हेम-गिरिम् यथा

Analysis

Word Lemma Parse
सुदक्षिणाद् सुदक्षिण pos=n,g=m,c=5,n=s
अवरजम् अवरज pos=n,g=m,c=2,n=s
काम्बोजम् काम्बोज pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
हतम् हन् pos=va,g=m,c=2,n=s,f=part
प्रांशुम् प्रांशु pos=a,g=m,c=2,n=s
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
प्रिय प्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
भिन्नम् भिद् pos=va,g=m,c=2,n=s,f=part
हेम हेमन् pos=n,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
यथा यथा pos=i