Original

अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ ।पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः ॥ १०४ ॥

Segmented

अस्य अस्यतः ऽर्धचन्द्राभ्याम् स बाहू परिघ-उपमौ पूर्ण-चन्द्र-आभ-वक्त्रम् च क्षुरेण अभ्यहनत् शिरः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
ऽर्धचन्द्राभ्याम् अर्धचन्द्र pos=n,g=m,c=3,n=d
तद् pos=n,g=m,c=1,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
परिघ परिघ pos=n,comp=y
उपमौ उपम pos=a,g=m,c=2,n=d
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
आभ आभ pos=a,comp=y
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
pos=i
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
शिरः शिरस् pos=n,g=n,c=2,n=s