Original

हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् ।सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ॥ १०३ ॥

Segmented

हस्ति-अश्व-रथ-पत्तीनाम् व्रातान् निघ्नन्तम् अर्जुनम् सुदक्षिणाद् अवरजः शर-वृष्ट्या अभ्यवीवृषत्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
व्रातान् व्रात pos=n,g=m,c=2,n=p
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सुदक्षिणाद् सुदक्षिण pos=n,g=m,c=5,n=s
अवरजः अवरज pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
अभ्यवीवृषत् अभिवृष् pos=v,p=3,n=s,l=lun