Original

अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ ।विष्वग्वाताभिसंभग्ना बहुशाखा इव द्रुमाः ॥ १०२ ॥

Segmented

अङ्ग-अङ्ग-अवयवैः छिन्नैः व्यायुधास् ते ऽपतन् क्षितौ विष्वग्वात-अभिसंभग्नाः बहु-शाखा इव द्रुमाः

Analysis

Word Lemma Parse
अङ्ग अङ्ग pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
अवयवैः अवयव pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
व्यायुधास् व्यायुध pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपतन् पत् pos=v,p=3,n=p,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s
विष्वग्वात विष्वग्वात pos=n,comp=y
अभिसंभग्नाः अभिसंभञ्ज् pos=va,g=m,c=1,n=p,f=part
बहु बहु pos=a,comp=y
शाखा शाखा pos=n,g=m,c=1,n=p
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p