Original

तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् ।विव्याधोरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥ १० ॥

Segmented

ताव् उभौ भरत-श्रेष्ठौ श्रेष्ठौ सर्व-धनुष्मताम् विव्याध उरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
भरत भरत pos=n,comp=y
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=2,n=d
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=2,n=d
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p