Original

संजय उवाच ।भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम् ।वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः ॥ १ ॥

Segmented

संजय उवाच भीमसेनम् स पाञ्चाल्यम् चेदि-केकय-संवृतम् वैकर्तनः स्वयम् रुद्ध्वा वारयामास सायकैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
चेदि चेदि pos=n,comp=y
केकय केकय pos=n,comp=y
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
रुद्ध्वा रुध् pos=vi
वारयामास वारय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p