Original

स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा ।पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः ॥ ९९ ॥

Segmented

स राज-मध्ये पुरुष-प्रवीरः रराज जाम्बूनद-चित्र-वर्मा पद्म-प्रभः वह्निः इव अल्प-धूमः मेघ-अन्तरे सूर्य इव प्रकाशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
जाम्बूनद जाम्बूनद pos=n,comp=y
चित्र चित्र pos=a,comp=y
वर्मा वर्मन् pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अल्प अल्प pos=a,comp=y
धूमः धूम pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
प्रकाशः प्रकाश pos=a,g=m,c=1,n=s