Original

दुर्योधनो नागकुलस्य मध्ये महावीर्यः सह सैन्यप्रवीरैः ।रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योद्धुकामः ॥ ९८ ॥

Segmented

दुर्योधनो नाग-कुलस्य मध्ये महा-वीर्यः सह सैन्य-प्रवीरैः रथेन जाम्बूनद-भूषणेन व्यवस्थितः समरे योद्धु-कामः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
कुलस्य कुल pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सह सह pos=i
सैन्य सैन्य pos=n,comp=y
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
रथेन रथ pos=n,g=m,c=3,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
भूषणेन भूषण pos=n,g=m,c=3,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
योद्धु योद्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s