Original

तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीर ।व्यवस्थितः कुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा वै ॥ ९७ ॥

Segmented

तथा सुतस् ते ज्वलन-अर्क-वर्णम् रथम् समास्थाय कुरु-प्रवीर व्यवस्थितः कुरु-मित्रः नर-इन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा वै

Analysis

Word Lemma Parse
तथा तथा pos=i
सुतस् सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ज्वलन ज्वलन pos=n,comp=y
अर्क अर्क pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
कुरु कुरु pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
मित्रः मित्र pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
व्यभ्रे व्यभ्र pos=a,g=n,c=7,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
भ्राजमानो भ्राज् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
वै वै pos=i