Original

आर्तायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम् ।स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य सत्यां वाचं तां चिकीर्षुस्तरस्वी ॥ ९४ ॥

Segmented

आर्तायनिः समरे दुष्प्रकम्प्यः सेना-अग्रणीः प्रथमस् तावकानाम् स्वस्रेयांस् तान् पाण्डवेयान् विसृज्य सत्याम् वाचम् ताम् चिकीर्षुस् तरस्वी

Analysis

Word Lemma Parse
आर्तायनिः आर्तायनि pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
दुष्प्रकम्प्यः दुष्प्रकम्प्य pos=a,g=m,c=1,n=s
सेना सेना pos=n,comp=y
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s
प्रथमस् प्रथम pos=a,g=m,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
स्वस्रेयांस् स्वस्रेय pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
विसृज्य विसृज् pos=vi
सत्याम् सत्य pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
चिकीर्षुस् चिकीर्षु pos=a,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s