Original

शारद्वतो गौतमश्चापि राजन्महाबलो बहुचित्रास्त्रयोधी ।धनुश्चित्रं सुमहद्भारसाहं व्यवस्थितो योत्स्यमानः प्रगृह्य ॥ ९३ ॥

Segmented

शारद्वतो गौतमः च अपि राजन् महा-बलः बहु-चित्र-अस्त्र-योधी धनुः चित्रम् सु महत् भार-साहम् व्यवस्थितो योत्स्यमानः प्रगृह्य

Analysis

Word Lemma Parse
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
चित्र चित्र pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भार भार pos=n,comp=y
साहम् साह pos=a,g=n,c=2,n=s
व्यवस्थितो व्यवस्था pos=va,g=m,c=1,n=s,f=part
योत्स्यमानः युध् pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi