Original

आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः ।स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ ९२ ॥

Segmented

आनर्त-वासी हृदिक-आत्मजः ऽसौ महा-रथः सात्वतानाम् वरिष्ठः स्वयम् भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्धु-कामः त्वद्-अर्थे

Analysis

Word Lemma Parse
आनर्त आनर्त pos=n,comp=y
वासी वासिन् pos=a,g=m,c=1,n=s
हृदिक हृदिक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सात्वतानाम् सात्वत pos=n,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
भोजः भोज pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
व्यवस्थितो व्यवस्था pos=va,g=m,c=1,n=s,f=part
योद्धु योद्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s