Original

धृतराष्ट्र उवाच ।हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर ।अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन ॥ ८८ ॥

Segmented

धृतराष्ट्र उवाच हत-प्रवीरे सैन्ये ऽस्मिन् मामके वदताम् वर अहताञ् शंस मे सूत ये ऽत्र जीवन्ति केचन

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हत हन् pos=va,comp=y,f=part
प्रवीरे प्रवीर pos=n,g=n,c=7,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
मामके मामक pos=a,g=n,c=7,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
अहताञ् अहत pos=a,g=m,c=2,n=p
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
सूत सूत pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
केचन कश्चन pos=n,g=m,c=1,n=p