Original

एते चान्ये च बहवः पाण्डवानां महारथाः ।हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥ ८७ ॥

Segmented

एते च अन्ये च बहवः पाण्डवानाम् महा-रथाः हता द्रोणेन विक्रम्य यन् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विक्रम्य विक्रम् pos=vi
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat