Original

तथैव युधि विक्रान्तो मागधः परवीरहा ।भीष्मेण निहतो राजन्युध्यमानः पराक्रमी ॥ ८५ ॥

Segmented

तथा एव युधि विक्रान्तो मागधः पर-वीर-हा भीष्मेण निहतो राजन् युध्यमानः पराक्रमी

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
युधि युध् pos=n,g=f,c=7,n=s
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
मागधः मागध pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
युध्यमानः युध् pos=va,g=m,c=1,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s