Original

श्रेणिमांश्च महाराज युध्यमानः पराक्रमी ।कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ ८४ ॥

Segmented

श्रेणिमांः च महा-राज युध्यमानः पराक्रमी कृत्वा नसुकरम् कर्म गतो वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
श्रेणिमांः श्रेणिमन्त् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
युध्यमानः युध् pos=va,g=m,c=1,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
नसुकरम् नसुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s