Original

तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् ।सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥ ८३ ॥

Segmented

तथा सत्यधृतिः वीरो मदिराश्वः च वीर्यवान् सूर्यदत्तः च विक्रान्तो निहतो द्रोण-सायकैः

Analysis

Word Lemma Parse
तथा तथा pos=i
सत्यधृतिः सत्यधृति pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
मदिराश्वः मदिराश्व pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सूर्यदत्तः सूर्यदत्त pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p