Original

पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते ।निहत्य शात्रवान्संख्ये द्रोणेन निहतो युधि ॥ ८२ ॥

Segmented

पुत्रस् तु शिशुपालस्य सुकेतुः पृथिवीपते निहत्य शात्रवान् संख्ये द्रोणेन निहतो युधि

Analysis

Word Lemma Parse
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
शिशुपालस्य शिशुपाल pos=n,g=m,c=6,n=s
सुकेतुः सुकेतु pos=n,g=m,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
निहत्य निहन् pos=vi
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s