Original

धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः ।कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ ८० ॥

Segmented

धृष्टकेतुः महा-राज चेदीनाम् प्रवरो रथः कृत्वा नसुकरम् कर्म गतो वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
नसुकरम् नसुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s