Original

अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् ।क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ॥ ८ ॥

Segmented

अथ पुत्रो विकर्णस् ते क्षत्र-व्रतम् अनुस्मरन् क्षीण-वाह-आयुधः शूरः स्थितो ऽभिमुखतः परान्

Analysis

Word Lemma Parse
अथ अथ pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विकर्णस् विकर्ण pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
क्षत्र क्षत्र pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
क्षीण क्षि pos=va,comp=y,f=part
वाह वाह pos=n,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभिमुखतः अभिमुख pos=a,g=m,c=5,n=s
परान् पर pos=n,g=m,c=2,n=p