Original

वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे ।बाह्लिकेन महाराज कौरवेण निपातितः ॥ ७९ ॥

Segmented

वार्धक्षेमिः महा-राज कृत्वा कदनम् आहवे बाह्लिकेन महा-राज कौरवेण निपातितः

Analysis

Word Lemma Parse
वार्धक्षेमिः वार्द्धक्षेमि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
कदनम् कदन pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
बाह्लिकेन बाह्लिक pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कौरवेण कौरव pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part