Original

सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ ।प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे ॥ ७८ ॥

Segmented

सुचित्रः चित्रधर्मा च पितापुत्रौ महा-रथा प्रचरन्तौ महा-वीर्यौ द्रोणेन निहतौ रणे

Analysis

Word Lemma Parse
सुचित्रः सुचित्र pos=n,g=m,c=1,n=s
चित्रधर्मा चित्रधर्मन् pos=n,g=m,c=1,n=s
pos=i
पितापुत्रौ पितापुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
प्रचरन्तौ प्रचर् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निहतौ निहन् pos=va,g=m,c=1,n=d,f=part
रणे रण pos=n,g=m,c=7,n=s