Original

शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः ।लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ॥ ७७ ॥

Segmented

शिखण्डिन्-तनयः युद्धे क्षत्रदेवो युधाम् पतिः लक्ष्मणेन हतो राजंस् तव पौत्रेण भारत

Analysis

Word Lemma Parse
शिखण्डिन् शिखण्डिन् pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्षत्रदेवो क्षत्रदेव pos=n,g=m,c=1,n=s
युधाम् युध् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजंस् राजन् pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पौत्रेण पौत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s