Original

क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष ।द्रोणेन परमेष्वासौ गमितौ यमसादनम् ॥ ७६ ॥

Segmented

क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष द्रोणेन परम-इष्वासौ गमितौ यम-सादनम्

Analysis

Word Lemma Parse
क्षत्रधर्मा क्षत्रधर्मन् pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
क्षत्रवर्मा क्षत्रवर्मन् pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
परम परम pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
गमितौ गमय् pos=va,g=m,c=1,n=d,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s