Original

अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् ।निहत्य शतशः शूरान्परैर्विनिहतौ रणे ॥ ७५ ॥

Segmented

अमित-ओजाः युधामन्युः उत्तमौजाः च वीर्यवान् निहत्य शतशः शूरान् परैः विनिहतौ रणे

Analysis

Word Lemma Parse
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
उत्तमौजाः उत्तमौजस् pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
निहत्य निहन् pos=vi
शतशः शतशस् pos=i
शूरान् शूर pos=n,g=m,c=2,n=p
परैः पर pos=n,g=m,c=3,n=p
विनिहतौ विनिहन् pos=va,g=m,c=1,n=d,f=part
रणे रण pos=n,g=m,c=7,n=s