Original

अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः ।वसुदानस्य पुत्रेण न्यासितो देहमाहवे ॥ ७४ ॥

Segmented

काशिराजः च काशिकैः बहुभिः वृतः वसुदानस्य पुत्रेण न्यासितो देहम् आहवे

Analysis

Word Lemma Parse
काशिराजः काशिराज pos=n,g=m,c=1,n=s
pos=i
काशिकैः काशिक pos=a,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
वसुदानस्य वसुदान pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
न्यासितो न्यासय् pos=va,g=m,c=1,n=s,f=part
देहम् देह pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s