Original

नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते ।कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥ ७२ ॥

Segmented

नृपाः च प्रतियुध्यन्तः पराक्रान्ता विशाम् पते कृत्वा नसुकरम् कर्म गता वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
नृपाः नृप pos=n,g=m,c=1,n=p
pos=i
प्रतियुध्यन्तः प्रतियुध् pos=va,g=m,c=1,n=p,f=part
पराक्रान्ता पराक्रम् pos=va,g=m,c=1,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
नसुकरम् नसुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s