Original

रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव ।द्रोणेन युगपद्राजन्दिवं संप्रेषितौ शरैः ॥ ७१ ॥

Segmented

रोचमानौ नर-व्याघ्रौ रोचमानौ ग्रहाव् इव द्रोणेन युगपद् राजन् दिवम् संप्रेषितौ शरैः

Analysis

Word Lemma Parse
रोचमानौ रोचमान pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
रोचमानौ रुच् pos=va,g=m,c=1,n=d,f=part
ग्रहाव् ग्रह pos=n,g=m,c=1,n=d
इव इव pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
युगपद् युगपद् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
संप्रेषितौ संप्रेषय् pos=va,g=m,c=1,n=d,f=part
शरैः शर pos=n,g=m,c=3,n=p