Original

विविंशतिर्महाराज राजपुत्रो महाबलः ।आनर्तयोधाञ्शतशो निहत्य निहतो रणे ॥ ७ ॥

Segmented

विविंशतिः महा-राज राज-पुत्रः महा-बलः आनर्त-योधान् शतशो निहत्य निहतो रणे

Analysis

Word Lemma Parse
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आनर्त आनर्त pos=n,comp=y
योधान् योध pos=n,g=m,c=2,n=p
शतशो शतशस् pos=i
निहत्य निहन् pos=vi
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s