Original

वृकोदरसमो युद्धे दृढः केकयजो युधि ।केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः ॥ ६९ ॥

Segmented

वृकोदर-समः युद्धे दृढः केकय-जः युधि केकयेन एव विक्रम्य भ्रात्रा भ्राता निपातितः

Analysis

Word Lemma Parse
वृकोदर वृकोदर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
दृढः दृढ pos=n,g=m,c=1,n=s
केकय केकय pos=n,comp=y
जः pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
केकयेन केकय pos=n,g=m,c=3,n=s
एव एव pos=i
विक्रम्य विक्रम् pos=vi
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part