Original

अंशुमान्भोजराजस्तु सहसैन्यो महारथः ।भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥ ६७ ॥

Segmented

अंशुमान् भोज-राजः तु सह सैन्यः महा-रथः भारद्वाजेन विक्रम्य गमितो यम-सादनम्

Analysis

Word Lemma Parse
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
भोज भोज pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
सह सह pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
विक्रम्य विक्रम् pos=vi
गमितो गमय् pos=va,g=m,c=1,n=s,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s