Original

मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ ।पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ ॥ ६६ ॥

Segmented

मणिमान् दण्डधारः च राजानौ युद्ध-दुर्मदौ पराक्रमन्तौ मित्र-अर्थे द्रोणेन विनिपातितौ

Analysis

Word Lemma Parse
मणिमान् मणिमन्त् pos=n,g=m,c=1,n=s
दण्डधारः दण्डधार pos=n,g=m,c=1,n=s
pos=i
राजानौ राजन् pos=n,g=m,c=1,n=d
युद्ध युद्ध pos=n,comp=y
दुर्मदौ दुर्मद pos=a,g=m,c=1,n=d
पराक्रमन्तौ पराक्रम् pos=va,g=m,c=1,n=d,f=part
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विनिपातितौ विनिपातय् pos=va,g=m,c=1,n=d,f=part