Original

तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् ।दौःशासनिर्महाराज सौभद्रं हतवान्रणे ॥ ६४ ॥

Segmented

तम् कृतम् विरथम् वीरम् क्षत्र-धर्मे व्यवस्थितम् दौःशासनिः महा-राज सौभद्रम् हतवान् रणे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
विरथम् विरथ pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
दौःशासनिः दौःशासनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
हतवान् हन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s