Original

यो बाल एव समरे संमितः सव्यसाचिना ।केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ॥ ६२ ॥

Segmented

यो बाल एव समरे संमितः सव्यसाचिना केशवेन च दुर्धर्षो बलदेवेन

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
समरे समर pos=n,g=n,c=7,n=s
संमितः संमा pos=va,g=m,c=1,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
केशवेन केशव pos=n,g=m,c=3,n=s
pos=i
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
बलदेवेन बलदेव pos=n,g=m,c=3,n=s