Original

समः किरीटिना संख्ये वीर्येण च बलेन च ।सत्यजित्सत्यसंधेन द्रोणेन निहतो रणे ॥ ६० ॥

Segmented

समः किरीटिना संख्ये वीर्येण च बलेन च सत्यजित् सत्य-संधेन द्रोणेन निहतो रणे

Analysis

Word Lemma Parse
समः सम pos=n,g=m,c=1,n=s
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i
सत्यजित् सत्यजित् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधेन संधा pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s