Original

हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना ।अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥ ६ ॥

Segmented

हत-शिष्टस्य भीष्मेण द्रोणेन च महात्मना अर्धम् निहत्य सैन्यस्य कर्णो वैकर्तनो हतः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
शिष्टस्य शिष् pos=va,g=n,c=6,n=s,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
निहत्य निहन् pos=vi
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part