Original

संजय उवाच ।कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः ।सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः ॥ ५९ ॥

Segmented

संजय उवाच कुन्तयो युधि विक्रान्ता महा-सत्त्वाः महा-बलाः स अनुबन्धाः सह अमात्याः भीष्मेण युधि पातिताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुन्तयो कुन्ति pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
विक्रान्ता विक्रम् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
pos=i
अनुबन्धाः अनुबन्ध pos=n,g=m,c=1,n=p
सह सह pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part