Original

पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा ।अहितानीव चीर्णानि तेषां ते फलमागतम् ॥ ५७ ॥

Segmented

पुत्राणाम् राज्य-कामानाम् त्वया राजन् हित-एषिणा अहितानि इव चीर्णानि तेषाम् ते फलम् आगतम्

Analysis

Word Lemma Parse
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
राज्य राज्य pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
अहितानि अहित pos=a,g=n,c=1,n=p
इव इव pos=i
चीर्णानि चर् pos=va,g=n,c=1,n=p,f=part
तेषाम् तद् pos=n,g=n,c=6,n=p
ते त्वद् pos=n,g=,c=4,n=s
फलम् फल pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part