Original

उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः ।तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् ॥ ५६ ॥

Segmented

उच्यमानो महा-राज बन्धुभिः हित-काङ्क्षिभिः तद् इदम् समनुप्राप्तम् व्यसनम् त्वाम् महा-अत्ययम्

Analysis

Word Lemma Parse
उच्यमानो वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
हित हित pos=n,comp=y
काङ्क्षिभिः काङ्क्षिन् pos=a,g=m,c=3,n=p
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
अत्ययम् अत्यय pos=n,g=n,c=1,n=s