Original

जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः ।तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥ ५५ ॥

Segmented

जय-आशा धार्तराष्ट्राणाम् वैरस्य च मुखम् यतः तीर्णम् तत् पाण्डवै राजन् यत् पुरा न अवबुध्यसे

Analysis

Word Lemma Parse
जय जय pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
वैरस्य वैर pos=n,g=m,c=6,n=s
pos=i
मुखम् मुख pos=n,g=n,c=1,n=s
यतः यतस् pos=i
तीर्णम् तृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
पाण्डवै पाण्डव pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat