Original

महेन्द्रेण यथा वृत्रो यथा रामेण रावणः ।यथा कृष्णेन निहतो मुरो रणनिपातितः ।कार्तवीर्यश्च रामेण भार्गवेण हतो यथा ॥ ५२ ॥

Segmented

महा-इन्द्रेण यथा वृत्रो यथा रामेण रावणः यथा कृष्णेन निहतो मुरो रण-निपातितः कार्तवीर्यः च रामेण भार्गवेण हतो यथा

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
यथा यथा pos=i
वृत्रो वृत्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
रामेण राम pos=n,g=m,c=3,n=s
रावणः रावण pos=n,g=m,c=1,n=s
यथा यथा pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मुरो मुर pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part
कार्तवीर्यः कार्तवीर्य pos=n,g=m,c=1,n=s
pos=i
रामेण राम pos=n,g=m,c=3,n=s
भार्गवेण भार्गव pos=n,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i