Original

एते चान्ये च बहवो राजानः सगणा रणे ।हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ।एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ॥ ५१ ॥

Segmented

एते च अन्ये च बहवो राजानः स गणाः रणे हताः सहस्रशो राजन् यन् माम् त्वम् परिपृच्छसि एवम् एष क्षयो वृत्तः कर्ण-अर्जुन-समागमे

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
गणाः गण pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
सहस्रशो सहस्रशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
क्षयो क्षय pos=n,g=m,c=1,n=s
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s