Original

ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा ।अन्ये तथामितबलाः परस्परवधैषिणः ॥ ५० ॥

Segmented

ते हताः समरे राजन् पार्थेन अक्लिष्ट-कर्मना अन्ये तथा अमित-बलाः परस्पर-वध-एषिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
अमित अमित pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p