Original

सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः ।कालेन महता यत्ताः कुले ये च विवर्धिताः ॥ ४९ ॥

Segmented

स ध्वजाः स आयुधाः शूराः स वर्म-अम्बर-भूषणाः कालेन महता यत्ताः कुले ये च विवर्धिताः

Analysis

Word Lemma Parse
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
pos=i
वर्म वर्मन् pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
कुले कुल pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
विवर्धिताः विवर्धय् pos=va,g=m,c=1,n=p,f=part