Original

पत्तीनां निहताः संघा हयानामयुतानि च ।रथव्रजाश्च निहता हताश्च वरवारणाः ॥ ४८ ॥

Segmented

पत्तीनाम् निहताः संघा हयानाम् अयुतानि च रथ-व्रजाः च निहता हताः च वर-वारणाः

Analysis

Word Lemma Parse
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
संघा संघ pos=n,g=m,c=1,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
pos=i
रथ रथ pos=n,comp=y
व्रजाः व्रज pos=n,g=m,c=1,n=p
pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
हताः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
वर वर pos=a,comp=y
वारणाः वारण pos=n,g=m,c=1,n=p